Singular | Dual | Plural | |
Nominative |
महाभोगि
mahābhogi |
महाभोगिनी
mahābhoginī |
महाभोगीनि
mahābhogīni |
Vocative |
महाभोगि
mahābhogi महाभोगिन् mahābhogin |
महाभोगिनी
mahābhoginī |
महाभोगीनि
mahābhogīni |
Accusative |
महाभोगि
mahābhogi |
महाभोगिनी
mahābhoginī |
महाभोगीनि
mahābhogīni |
Instrumental |
महाभोगिना
mahābhoginā |
महाभोगिभ्याम्
mahābhogibhyām |
महाभोगिभिः
mahābhogibhiḥ |
Dative |
महाभोगिने
mahābhogine |
महाभोगिभ्याम्
mahābhogibhyām |
महाभोगिभ्यः
mahābhogibhyaḥ |
Ablative |
महाभोगिनः
mahābhoginaḥ |
महाभोगिभ्याम्
mahābhogibhyām |
महाभोगिभ्यः
mahābhogibhyaḥ |
Genitive |
महाभोगिनः
mahābhoginaḥ |
महाभोगिनोः
mahābhoginoḥ |
महाभोगिनाम्
mahābhoginām |
Locative |
महाभोगिनि
mahābhogini |
महाभोगिनोः
mahābhoginoḥ |
महाभोगिषु
mahābhogiṣu |