Sanskrit tools

Sanskrit declension


Declension of महाभोट mahābhoṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभोटः mahābhoṭaḥ
महाभोटौ mahābhoṭau
महाभोटाः mahābhoṭāḥ
Vocative महाभोट mahābhoṭa
महाभोटौ mahābhoṭau
महाभोटाः mahābhoṭāḥ
Accusative महाभोटम् mahābhoṭam
महाभोटौ mahābhoṭau
महाभोटान् mahābhoṭān
Instrumental महाभोटेन mahābhoṭena
महाभोटाभ्याम् mahābhoṭābhyām
महाभोटैः mahābhoṭaiḥ
Dative महाभोटाय mahābhoṭāya
महाभोटाभ्याम् mahābhoṭābhyām
महाभोटेभ्यः mahābhoṭebhyaḥ
Ablative महाभोटात् mahābhoṭāt
महाभोटाभ्याम् mahābhoṭābhyām
महाभोटेभ्यः mahābhoṭebhyaḥ
Genitive महाभोटस्य mahābhoṭasya
महाभोटयोः mahābhoṭayoḥ
महाभोटानाम् mahābhoṭānām
Locative महाभोटे mahābhoṭe
महाभोटयोः mahābhoṭayoḥ
महाभोटेषु mahābhoṭeṣu