| Singular | Dual | Plural |
Nominative |
महाभोटः
mahābhoṭaḥ
|
महाभोटौ
mahābhoṭau
|
महाभोटाः
mahābhoṭāḥ
|
Vocative |
महाभोट
mahābhoṭa
|
महाभोटौ
mahābhoṭau
|
महाभोटाः
mahābhoṭāḥ
|
Accusative |
महाभोटम्
mahābhoṭam
|
महाभोटौ
mahābhoṭau
|
महाभोटान्
mahābhoṭān
|
Instrumental |
महाभोटेन
mahābhoṭena
|
महाभोटाभ्याम्
mahābhoṭābhyām
|
महाभोटैः
mahābhoṭaiḥ
|
Dative |
महाभोटाय
mahābhoṭāya
|
महाभोटाभ्याम्
mahābhoṭābhyām
|
महाभोटेभ्यः
mahābhoṭebhyaḥ
|
Ablative |
महाभोटात्
mahābhoṭāt
|
महाभोटाभ्याम्
mahābhoṭābhyām
|
महाभोटेभ्यः
mahābhoṭebhyaḥ
|
Genitive |
महाभोटस्य
mahābhoṭasya
|
महाभोटयोः
mahābhoṭayoḥ
|
महाभोटानाम्
mahābhoṭānām
|
Locative |
महाभोटे
mahābhoṭe
|
महाभोटयोः
mahābhoṭayoḥ
|
महाभोटेषु
mahābhoṭeṣu
|