| Singular | Dual | Plural |
Nominative |
महामणिरत्नः
mahāmaṇiratnaḥ
|
महामणिरत्नौ
mahāmaṇiratnau
|
महामणिरत्नाः
mahāmaṇiratnāḥ
|
Vocative |
महामणिरत्न
mahāmaṇiratna
|
महामणिरत्नौ
mahāmaṇiratnau
|
महामणिरत्नाः
mahāmaṇiratnāḥ
|
Accusative |
महामणिरत्नम्
mahāmaṇiratnam
|
महामणिरत्नौ
mahāmaṇiratnau
|
महामणिरत्नान्
mahāmaṇiratnān
|
Instrumental |
महामणिरत्नेन
mahāmaṇiratnena
|
महामणिरत्नाभ्याम्
mahāmaṇiratnābhyām
|
महामणिरत्नैः
mahāmaṇiratnaiḥ
|
Dative |
महामणिरत्नाय
mahāmaṇiratnāya
|
महामणिरत्नाभ्याम्
mahāmaṇiratnābhyām
|
महामणिरत्नेभ्यः
mahāmaṇiratnebhyaḥ
|
Ablative |
महामणिरत्नात्
mahāmaṇiratnāt
|
महामणिरत्नाभ्याम्
mahāmaṇiratnābhyām
|
महामणिरत्नेभ्यः
mahāmaṇiratnebhyaḥ
|
Genitive |
महामणिरत्नस्य
mahāmaṇiratnasya
|
महामणिरत्नयोः
mahāmaṇiratnayoḥ
|
महामणिरत्नानाम्
mahāmaṇiratnānām
|
Locative |
महामणिरत्ने
mahāmaṇiratne
|
महामणिरत्नयोः
mahāmaṇiratnayoḥ
|
महामणिरत्नेषु
mahāmaṇiratneṣu
|