| Singular | Dual | Plural |
Nominative |
महामण्डलिकः
mahāmaṇḍalikaḥ
|
महामण्डलिकौ
mahāmaṇḍalikau
|
महामण्डलिकाः
mahāmaṇḍalikāḥ
|
Vocative |
महामण्डलिक
mahāmaṇḍalika
|
महामण्डलिकौ
mahāmaṇḍalikau
|
महामण्डलिकाः
mahāmaṇḍalikāḥ
|
Accusative |
महामण्डलिकम्
mahāmaṇḍalikam
|
महामण्डलिकौ
mahāmaṇḍalikau
|
महामण्डलिकान्
mahāmaṇḍalikān
|
Instrumental |
महामण्डलिकेन
mahāmaṇḍalikena
|
महामण्डलिकाभ्याम्
mahāmaṇḍalikābhyām
|
महामण्डलिकैः
mahāmaṇḍalikaiḥ
|
Dative |
महामण्डलिकाय
mahāmaṇḍalikāya
|
महामण्डलिकाभ्याम्
mahāmaṇḍalikābhyām
|
महामण्डलिकेभ्यः
mahāmaṇḍalikebhyaḥ
|
Ablative |
महामण्डलिकात्
mahāmaṇḍalikāt
|
महामण्डलिकाभ्याम्
mahāmaṇḍalikābhyām
|
महामण्डलिकेभ्यः
mahāmaṇḍalikebhyaḥ
|
Genitive |
महामण्डलिकस्य
mahāmaṇḍalikasya
|
महामण्डलिकयोः
mahāmaṇḍalikayoḥ
|
महामण्डलिकानाम्
mahāmaṇḍalikānām
|
Locative |
महामण्डलिके
mahāmaṇḍalike
|
महामण्डलिकयोः
mahāmaṇḍalikayoḥ
|
महामण्डलिकेषु
mahāmaṇḍalikeṣu
|