Sanskrit tools

Sanskrit declension


Declension of महामण्डलिक mahāmaṇḍalika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामण्डलिकः mahāmaṇḍalikaḥ
महामण्डलिकौ mahāmaṇḍalikau
महामण्डलिकाः mahāmaṇḍalikāḥ
Vocative महामण्डलिक mahāmaṇḍalika
महामण्डलिकौ mahāmaṇḍalikau
महामण्डलिकाः mahāmaṇḍalikāḥ
Accusative महामण्डलिकम् mahāmaṇḍalikam
महामण्डलिकौ mahāmaṇḍalikau
महामण्डलिकान् mahāmaṇḍalikān
Instrumental महामण्डलिकेन mahāmaṇḍalikena
महामण्डलिकाभ्याम् mahāmaṇḍalikābhyām
महामण्डलिकैः mahāmaṇḍalikaiḥ
Dative महामण्डलिकाय mahāmaṇḍalikāya
महामण्डलिकाभ्याम् mahāmaṇḍalikābhyām
महामण्डलिकेभ्यः mahāmaṇḍalikebhyaḥ
Ablative महामण्डलिकात् mahāmaṇḍalikāt
महामण्डलिकाभ्याम् mahāmaṇḍalikābhyām
महामण्डलिकेभ्यः mahāmaṇḍalikebhyaḥ
Genitive महामण्डलिकस्य mahāmaṇḍalikasya
महामण्डलिकयोः mahāmaṇḍalikayoḥ
महामण्डलिकानाम् mahāmaṇḍalikānām
Locative महामण्डलिके mahāmaṇḍalike
महामण्डलिकयोः mahāmaṇḍalikayoḥ
महामण्डलिकेषु mahāmaṇḍalikeṣu