Singular | Dual | Plural | |
Nominative |
महामतम्
mahāmatam |
महामते
mahāmate |
महामतानि
mahāmatāni |
Vocative |
महामत
mahāmata |
महामते
mahāmate |
महामतानि
mahāmatāni |
Accusative |
महामतम्
mahāmatam |
महामते
mahāmate |
महामतानि
mahāmatāni |
Instrumental |
महामतेन
mahāmatena |
महामताभ्याम्
mahāmatābhyām |
महामतैः
mahāmataiḥ |
Dative |
महामताय
mahāmatāya |
महामताभ्याम्
mahāmatābhyām |
महामतेभ्यः
mahāmatebhyaḥ |
Ablative |
महामतात्
mahāmatāt |
महामताभ्याम्
mahāmatābhyām |
महामतेभ्यः
mahāmatebhyaḥ |
Genitive |
महामतस्य
mahāmatasya |
महामतयोः
mahāmatayoḥ |
महामतानाम्
mahāmatānām |
Locative |
महामते
mahāmate |
महामतयोः
mahāmatayoḥ |
महामतेषु
mahāmateṣu |