Singular | Dual | Plural | |
Nominative |
महामतिः
mahāmatiḥ |
महामती
mahāmatī |
महामतयः
mahāmatayaḥ |
Vocative |
महामते
mahāmate |
महामती
mahāmatī |
महामतयः
mahāmatayaḥ |
Accusative |
महामतिम्
mahāmatim |
महामती
mahāmatī |
महामतीः
mahāmatīḥ |
Instrumental |
महामत्या
mahāmatyā |
महामतिभ्याम्
mahāmatibhyām |
महामतिभिः
mahāmatibhiḥ |
Dative |
महामतये
mahāmataye महामत्यै mahāmatyai |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Ablative |
महामतेः
mahāmateḥ महामत्याः mahāmatyāḥ |
महामतिभ्याम्
mahāmatibhyām |
महामतिभ्यः
mahāmatibhyaḥ |
Genitive |
महामतेः
mahāmateḥ महामत्याः mahāmatyāḥ |
महामत्योः
mahāmatyoḥ |
महामतीनाम्
mahāmatīnām |
Locative |
महामतौ
mahāmatau महामत्याम् mahāmatyām |
महामत्योः
mahāmatyoḥ |
महामतिषु
mahāmatiṣu |