Sanskrit tools

Sanskrit declension


Declension of महामति mahāmati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामतिः mahāmatiḥ
महामती mahāmatī
महामतयः mahāmatayaḥ
Vocative महामते mahāmate
महामती mahāmatī
महामतयः mahāmatayaḥ
Accusative महामतिम् mahāmatim
महामती mahāmatī
महामतीः mahāmatīḥ
Instrumental महामत्या mahāmatyā
महामतिभ्याम् mahāmatibhyām
महामतिभिः mahāmatibhiḥ
Dative महामतये mahāmataye
महामत्यै mahāmatyai
महामतिभ्याम् mahāmatibhyām
महामतिभ्यः mahāmatibhyaḥ
Ablative महामतेः mahāmateḥ
महामत्याः mahāmatyāḥ
महामतिभ्याम् mahāmatibhyām
महामतिभ्यः mahāmatibhyaḥ
Genitive महामतेः mahāmateḥ
महामत्याः mahāmatyāḥ
महामत्योः mahāmatyoḥ
महामतीनाम् mahāmatīnām
Locative महामतौ mahāmatau
महामत्याम् mahāmatyām
महामत्योः mahāmatyoḥ
महामतिषु mahāmatiṣu