Sanskrit tools

Sanskrit declension


Declension of महामत्स्य mahāmatsya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामत्स्यः mahāmatsyaḥ
महामत्स्यौ mahāmatsyau
महामत्स्याः mahāmatsyāḥ
Vocative महामत्स्य mahāmatsya
महामत्स्यौ mahāmatsyau
महामत्स्याः mahāmatsyāḥ
Accusative महामत्स्यम् mahāmatsyam
महामत्स्यौ mahāmatsyau
महामत्स्यान् mahāmatsyān
Instrumental महामत्स्येन mahāmatsyena
महामत्स्याभ्याम् mahāmatsyābhyām
महामत्स्यैः mahāmatsyaiḥ
Dative महामत्स्याय mahāmatsyāya
महामत्स्याभ्याम् mahāmatsyābhyām
महामत्स्येभ्यः mahāmatsyebhyaḥ
Ablative महामत्स्यात् mahāmatsyāt
महामत्स्याभ्याम् mahāmatsyābhyām
महामत्स्येभ्यः mahāmatsyebhyaḥ
Genitive महामत्स्यस्य mahāmatsyasya
महामत्स्ययोः mahāmatsyayoḥ
महामत्स्यानाम् mahāmatsyānām
Locative महामत्स्ये mahāmatsye
महामत्स्ययोः mahāmatsyayoḥ
महामत्स्येषु mahāmatsyeṣu