| Singular | Dual | Plural |
Nominative |
महामनस्वी
mahāmanasvī
|
महामनस्विनौ
mahāmanasvinau
|
महामनस्विनः
mahāmanasvinaḥ
|
Vocative |
महामनस्विन्
mahāmanasvin
|
महामनस्विनौ
mahāmanasvinau
|
महामनस्विनः
mahāmanasvinaḥ
|
Accusative |
महामनस्विनम्
mahāmanasvinam
|
महामनस्विनौ
mahāmanasvinau
|
महामनस्विनः
mahāmanasvinaḥ
|
Instrumental |
महामनस्विना
mahāmanasvinā
|
महामनस्विभ्याम्
mahāmanasvibhyām
|
महामनस्विभिः
mahāmanasvibhiḥ
|
Dative |
महामनस्विने
mahāmanasvine
|
महामनस्विभ्याम्
mahāmanasvibhyām
|
महामनस्विभ्यः
mahāmanasvibhyaḥ
|
Ablative |
महामनस्विनः
mahāmanasvinaḥ
|
महामनस्विभ्याम्
mahāmanasvibhyām
|
महामनस्विभ्यः
mahāmanasvibhyaḥ
|
Genitive |
महामनस्विनः
mahāmanasvinaḥ
|
महामनस्विनोः
mahāmanasvinoḥ
|
महामनस्विनाम्
mahāmanasvinām
|
Locative |
महामनस्विनि
mahāmanasvini
|
महामनस्विनोः
mahāmanasvinoḥ
|
महामनस्विषु
mahāmanasviṣu
|