Sanskrit tools

Sanskrit declension


Declension of महामन्त्रादिसेवाप्रकार mahāmantrādisevāprakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामन्त्रादिसेवाप्रकारः mahāmantrādisevāprakāraḥ
महामन्त्रादिसेवाप्रकारौ mahāmantrādisevāprakārau
महामन्त्रादिसेवाप्रकाराः mahāmantrādisevāprakārāḥ
Vocative महामन्त्रादिसेवाप्रकार mahāmantrādisevāprakāra
महामन्त्रादिसेवाप्रकारौ mahāmantrādisevāprakārau
महामन्त्रादिसेवाप्रकाराः mahāmantrādisevāprakārāḥ
Accusative महामन्त्रादिसेवाप्रकारम् mahāmantrādisevāprakāram
महामन्त्रादिसेवाप्रकारौ mahāmantrādisevāprakārau
महामन्त्रादिसेवाप्रकारान् mahāmantrādisevāprakārān
Instrumental महामन्त्रादिसेवाप्रकारेण mahāmantrādisevāprakāreṇa
महामन्त्रादिसेवाप्रकाराभ्याम् mahāmantrādisevāprakārābhyām
महामन्त्रादिसेवाप्रकारैः mahāmantrādisevāprakāraiḥ
Dative महामन्त्रादिसेवाप्रकाराय mahāmantrādisevāprakārāya
महामन्त्रादिसेवाप्रकाराभ्याम् mahāmantrādisevāprakārābhyām
महामन्त्रादिसेवाप्रकारेभ्यः mahāmantrādisevāprakārebhyaḥ
Ablative महामन्त्रादिसेवाप्रकारात् mahāmantrādisevāprakārāt
महामन्त्रादिसेवाप्रकाराभ्याम् mahāmantrādisevāprakārābhyām
महामन्त्रादिसेवाप्रकारेभ्यः mahāmantrādisevāprakārebhyaḥ
Genitive महामन्त्रादिसेवाप्रकारस्य mahāmantrādisevāprakārasya
महामन्त्रादिसेवाप्रकारयोः mahāmantrādisevāprakārayoḥ
महामन्त्रादिसेवाप्रकाराणाम् mahāmantrādisevāprakārāṇām
Locative महामन्त्रादिसेवाप्रकारे mahāmantrādisevāprakāre
महामन्त्रादिसेवाप्रकारयोः mahāmantrādisevāprakārayoḥ
महामन्त्रादिसेवाप्रकारेषु mahāmantrādisevāprakāreṣu