| Singular | Dual | Plural |
Nominative |
महामन्त्रादिसेवाप्रकारः
mahāmantrādisevāprakāraḥ
|
महामन्त्रादिसेवाप्रकारौ
mahāmantrādisevāprakārau
|
महामन्त्रादिसेवाप्रकाराः
mahāmantrādisevāprakārāḥ
|
Vocative |
महामन्त्रादिसेवाप्रकार
mahāmantrādisevāprakāra
|
महामन्त्रादिसेवाप्रकारौ
mahāmantrādisevāprakārau
|
महामन्त्रादिसेवाप्रकाराः
mahāmantrādisevāprakārāḥ
|
Accusative |
महामन्त्रादिसेवाप्रकारम्
mahāmantrādisevāprakāram
|
महामन्त्रादिसेवाप्रकारौ
mahāmantrādisevāprakārau
|
महामन्त्रादिसेवाप्रकारान्
mahāmantrādisevāprakārān
|
Instrumental |
महामन्त्रादिसेवाप्रकारेण
mahāmantrādisevāprakāreṇa
|
महामन्त्रादिसेवाप्रकाराभ्याम्
mahāmantrādisevāprakārābhyām
|
महामन्त्रादिसेवाप्रकारैः
mahāmantrādisevāprakāraiḥ
|
Dative |
महामन्त्रादिसेवाप्रकाराय
mahāmantrādisevāprakārāya
|
महामन्त्रादिसेवाप्रकाराभ्याम्
mahāmantrādisevāprakārābhyām
|
महामन्त्रादिसेवाप्रकारेभ्यः
mahāmantrādisevāprakārebhyaḥ
|
Ablative |
महामन्त्रादिसेवाप्रकारात्
mahāmantrādisevāprakārāt
|
महामन्त्रादिसेवाप्रकाराभ्याम्
mahāmantrādisevāprakārābhyām
|
महामन्त्रादिसेवाप्रकारेभ्यः
mahāmantrādisevāprakārebhyaḥ
|
Genitive |
महामन्त्रादिसेवाप्रकारस्य
mahāmantrādisevāprakārasya
|
महामन्त्रादिसेवाप्रकारयोः
mahāmantrādisevāprakārayoḥ
|
महामन्त्रादिसेवाप्रकाराणाम्
mahāmantrādisevāprakārāṇām
|
Locative |
महामन्त्रादिसेवाप्रकारे
mahāmantrādisevāprakāre
|
महामन्त्रादिसेवाप्रकारयोः
mahāmantrādisevāprakārayoḥ
|
महामन्त्रादिसेवाप्रकारेषु
mahāmantrādisevāprakāreṣu
|