| Singular | Dual | Plural |
Nominative |
महामरकतः
mahāmarakataḥ
|
महामरकतौ
mahāmarakatau
|
महामरकताः
mahāmarakatāḥ
|
Vocative |
महामरकत
mahāmarakata
|
महामरकतौ
mahāmarakatau
|
महामरकताः
mahāmarakatāḥ
|
Accusative |
महामरकतम्
mahāmarakatam
|
महामरकतौ
mahāmarakatau
|
महामरकतान्
mahāmarakatān
|
Instrumental |
महामरकतेन
mahāmarakatena
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतैः
mahāmarakataiḥ
|
Dative |
महामरकताय
mahāmarakatāya
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतेभ्यः
mahāmarakatebhyaḥ
|
Ablative |
महामरकतात्
mahāmarakatāt
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतेभ्यः
mahāmarakatebhyaḥ
|
Genitive |
महामरकतस्य
mahāmarakatasya
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतानाम्
mahāmarakatānām
|
Locative |
महामरकते
mahāmarakate
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतेषु
mahāmarakateṣu
|