Sanskrit tools

Sanskrit declension


Declension of महामर्ष mahāmarṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामर्षम् mahāmarṣam
महामर्षे mahāmarṣe
महामर्षाणि mahāmarṣāṇi
Vocative महामर्ष mahāmarṣa
महामर्षे mahāmarṣe
महामर्षाणि mahāmarṣāṇi
Accusative महामर्षम् mahāmarṣam
महामर्षे mahāmarṣe
महामर्षाणि mahāmarṣāṇi
Instrumental महामर्षेण mahāmarṣeṇa
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षैः mahāmarṣaiḥ
Dative महामर्षाय mahāmarṣāya
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षेभ्यः mahāmarṣebhyaḥ
Ablative महामर्षात् mahāmarṣāt
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षेभ्यः mahāmarṣebhyaḥ
Genitive महामर्षस्य mahāmarṣasya
महामर्षयोः mahāmarṣayoḥ
महामर्षाणाम् mahāmarṣāṇām
Locative महामर्षे mahāmarṣe
महामर्षयोः mahāmarṣayoḥ
महामर्षेषु mahāmarṣeṣu