Sanskrit tools

Sanskrit declension


Declension of महामहिमा mahāmahimā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामहिमा mahāmahimā
महामहिमे mahāmahime
महामहिमाः mahāmahimāḥ
Vocative महामहिमे mahāmahime
महामहिमे mahāmahime
महामहिमाः mahāmahimāḥ
Accusative महामहिमाम् mahāmahimām
महामहिमे mahāmahime
महामहिमाः mahāmahimāḥ
Instrumental महामहिमया mahāmahimayā
महामहिमाभ्याम् mahāmahimābhyām
महामहिमाभिः mahāmahimābhiḥ
Dative महामहिमायै mahāmahimāyai
महामहिमाभ्याम् mahāmahimābhyām
महामहिमाभ्यः mahāmahimābhyaḥ
Ablative महामहिमायाः mahāmahimāyāḥ
महामहिमाभ्याम् mahāmahimābhyām
महामहिमाभ्यः mahāmahimābhyaḥ
Genitive महामहिमायाः mahāmahimāyāḥ
महामहिमयोः mahāmahimayoḥ
महामहिमानाम् mahāmahimānām
Locative महामहिमायाम् mahāmahimāyām
महामहिमयोः mahāmahimayoḥ
महामहिमासु mahāmahimāsu