Singular | Dual | Plural | |
Nominative |
महामहिम
mahāmahima |
महामहिम्नी
mahāmahimnī महामहिमनी mahāmahimanī |
महामहिमानि
mahāmahimāni |
Vocative |
महामहिम
mahāmahima महामहिमन् mahāmahiman |
महामहिम्नी
mahāmahimnī महामहिमनी mahāmahimanī |
महामहिमानि
mahāmahimāni |
Accusative |
महामहिम
mahāmahima |
महामहिम्नी
mahāmahimnī महामहिमनी mahāmahimanī |
महामहिमानि
mahāmahimāni |
Instrumental |
महामहिम्ना
mahāmahimnā |
महामहिमभ्याम्
mahāmahimabhyām |
महामहिमभिः
mahāmahimabhiḥ |
Dative |
महामहिम्ने
mahāmahimne |
महामहिमभ्याम्
mahāmahimabhyām |
महामहिमभ्यः
mahāmahimabhyaḥ |
Ablative |
महामहिम्नः
mahāmahimnaḥ |
महामहिमभ्याम्
mahāmahimabhyām |
महामहिमभ्यः
mahāmahimabhyaḥ |
Genitive |
महामहिम्नः
mahāmahimnaḥ |
महामहिम्नोः
mahāmahimnoḥ |
महामहिम्नाम्
mahāmahimnām |
Locative |
महामहिम्नि
mahāmahimni महामहिमनि mahāmahimani |
महामहिम्नोः
mahāmahimnoḥ |
महामहिमसु
mahāmahimasu |