Sanskrit tools

Sanskrit declension


Declension of महामहिव्रत mahāmahivrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामहिव्रतः mahāmahivrataḥ
महामहिव्रतौ mahāmahivratau
महामहिव्रताः mahāmahivratāḥ
Vocative महामहिव्रत mahāmahivrata
महामहिव्रतौ mahāmahivratau
महामहिव्रताः mahāmahivratāḥ
Accusative महामहिव्रतम् mahāmahivratam
महामहिव्रतौ mahāmahivratau
महामहिव्रतान् mahāmahivratān
Instrumental महामहिव्रतेन mahāmahivratena
महामहिव्रताभ्याम् mahāmahivratābhyām
महामहिव्रतैः mahāmahivrataiḥ
Dative महामहिव्रताय mahāmahivratāya
महामहिव्रताभ्याम् mahāmahivratābhyām
महामहिव्रतेभ्यः mahāmahivratebhyaḥ
Ablative महामहिव्रतात् mahāmahivratāt
महामहिव्रताभ्याम् mahāmahivratābhyām
महामहिव्रतेभ्यः mahāmahivratebhyaḥ
Genitive महामहिव्रतस्य mahāmahivratasya
महामहिव्रतयोः mahāmahivratayoḥ
महामहिव्रतानाम् mahāmahivratānām
Locative महामहिव्रते mahāmahivrate
महामहिव्रतयोः mahāmahivratayoḥ
महामहिव्रतेषु mahāmahivrateṣu