Sanskrit tools

Sanskrit declension


Declension of महामांस mahāmāṁsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामांसम् mahāmāṁsam
महामांसे mahāmāṁse
महामांसानि mahāmāṁsāni
Vocative महामांस mahāmāṁsa
महामांसे mahāmāṁse
महामांसानि mahāmāṁsāni
Accusative महामांसम् mahāmāṁsam
महामांसे mahāmāṁse
महामांसानि mahāmāṁsāni
Instrumental महामांसेन mahāmāṁsena
महामांसाभ्याम् mahāmāṁsābhyām
महामांसैः mahāmāṁsaiḥ
Dative महामांसाय mahāmāṁsāya
महामांसाभ्याम् mahāmāṁsābhyām
महामांसेभ्यः mahāmāṁsebhyaḥ
Ablative महामांसात् mahāmāṁsāt
महामांसाभ्याम् mahāmāṁsābhyām
महामांसेभ्यः mahāmāṁsebhyaḥ
Genitive महामांसस्य mahāmāṁsasya
महामांसयोः mahāmāṁsayoḥ
महामांसानाम् mahāmāṁsānām
Locative महामांसे mahāmāṁse
महामांसयोः mahāmāṁsayoḥ
महामांसेषु mahāmāṁseṣu