| Singular | Dual | Plural |
Nominative |
महामाता
mahāmātā
|
महामातारौ
mahāmātārau
|
महामातारः
mahāmātāraḥ
|
Vocative |
महामातः
mahāmātaḥ
|
महामातारौ
mahāmātārau
|
महामातारः
mahāmātāraḥ
|
Accusative |
महामातारम्
mahāmātāram
|
महामातारौ
mahāmātārau
|
महामातॄः
mahāmātṝḥ
|
Instrumental |
महामात्रा
mahāmātrā
|
महामातृभ्याम्
mahāmātṛbhyām
|
महामातृभिः
mahāmātṛbhiḥ
|
Dative |
महामात्रे
mahāmātre
|
महामातृभ्याम्
mahāmātṛbhyām
|
महामातृभ्यः
mahāmātṛbhyaḥ
|
Ablative |
महामातुः
mahāmātuḥ
|
महामातृभ्याम्
mahāmātṛbhyām
|
महामातृभ्यः
mahāmātṛbhyaḥ
|
Genitive |
महामातुः
mahāmātuḥ
|
महामात्रोः
mahāmātroḥ
|
महामातॄणाम्
mahāmātṝṇām
|
Locative |
महामातरि
mahāmātari
|
महामात्रोः
mahāmātroḥ
|
महामातृषु
mahāmātṛṣu
|