Sanskrit tools

Sanskrit declension


Declension of महामात्य mahāmātya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामात्यः mahāmātyaḥ
महामात्यौ mahāmātyau
महामात्याः mahāmātyāḥ
Vocative महामात्य mahāmātya
महामात्यौ mahāmātyau
महामात्याः mahāmātyāḥ
Accusative महामात्यम् mahāmātyam
महामात्यौ mahāmātyau
महामात्यान् mahāmātyān
Instrumental महामात्येन mahāmātyena
महामात्याभ्याम् mahāmātyābhyām
महामात्यैः mahāmātyaiḥ
Dative महामात्याय mahāmātyāya
महामात्याभ्याम् mahāmātyābhyām
महामात्येभ्यः mahāmātyebhyaḥ
Ablative महामात्यात् mahāmātyāt
महामात्याभ्याम् mahāmātyābhyām
महामात्येभ्यः mahāmātyebhyaḥ
Genitive महामात्यस्य mahāmātyasya
महामात्ययोः mahāmātyayoḥ
महामात्यानाम् mahāmātyānām
Locative महामात्ये mahāmātye
महामात्ययोः mahāmātyayoḥ
महामात्येषु mahāmātyeṣu