Sanskrit tools

Sanskrit declension


Declension of महामात्र mahāmātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामात्रः mahāmātraḥ
महामात्रौ mahāmātrau
महामात्राः mahāmātrāḥ
Vocative महामात्र mahāmātra
महामात्रौ mahāmātrau
महामात्राः mahāmātrāḥ
Accusative महामात्रम् mahāmātram
महामात्रौ mahāmātrau
महामात्रान् mahāmātrān
Instrumental महामात्रेण mahāmātreṇa
महामात्राभ्याम् mahāmātrābhyām
महामात्रैः mahāmātraiḥ
Dative महामात्राय mahāmātrāya
महामात्राभ्याम् mahāmātrābhyām
महामात्रेभ्यः mahāmātrebhyaḥ
Ablative महामात्रात् mahāmātrāt
महामात्राभ्याम् mahāmātrābhyām
महामात्रेभ्यः mahāmātrebhyaḥ
Genitive महामात्रस्य mahāmātrasya
महामात्रयोः mahāmātrayoḥ
महामात्राणाम् mahāmātrāṇām
Locative महामात्रे mahāmātre
महामात्रयोः mahāmātrayoḥ
महामात्रेषु mahāmātreṣu