Sanskrit tools

Sanskrit declension


Declension of महामान्दार mahāmāndāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामान्दारः mahāmāndāraḥ
महामान्दारौ mahāmāndārau
महामान्दाराः mahāmāndārāḥ
Vocative महामान्दार mahāmāndāra
महामान्दारौ mahāmāndārau
महामान्दाराः mahāmāndārāḥ
Accusative महामान्दारम् mahāmāndāram
महामान्दारौ mahāmāndārau
महामान्दारान् mahāmāndārān
Instrumental महामान्दारेण mahāmāndāreṇa
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारैः mahāmāndāraiḥ
Dative महामान्दाराय mahāmāndārāya
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारेभ्यः mahāmāndārebhyaḥ
Ablative महामान्दारात् mahāmāndārāt
महामान्दाराभ्याम् mahāmāndārābhyām
महामान्दारेभ्यः mahāmāndārebhyaḥ
Genitive महामान्दारस्य mahāmāndārasya
महामान्दारयोः mahāmāndārayoḥ
महामान्दाराणाम् mahāmāndārāṇām
Locative महामान्दारे mahāmāndāre
महामान्दारयोः mahāmāndārayoḥ
महामान्दारेषु mahāmāndāreṣu