| Singular | Dual | Plural |
Nominative |
महामान्दारः
mahāmāndāraḥ
|
महामान्दारौ
mahāmāndārau
|
महामान्दाराः
mahāmāndārāḥ
|
Vocative |
महामान्दार
mahāmāndāra
|
महामान्दारौ
mahāmāndārau
|
महामान्दाराः
mahāmāndārāḥ
|
Accusative |
महामान्दारम्
mahāmāndāram
|
महामान्दारौ
mahāmāndārau
|
महामान्दारान्
mahāmāndārān
|
Instrumental |
महामान्दारेण
mahāmāndāreṇa
|
महामान्दाराभ्याम्
mahāmāndārābhyām
|
महामान्दारैः
mahāmāndāraiḥ
|
Dative |
महामान्दाराय
mahāmāndārāya
|
महामान्दाराभ्याम्
mahāmāndārābhyām
|
महामान्दारेभ्यः
mahāmāndārebhyaḥ
|
Ablative |
महामान्दारात्
mahāmāndārāt
|
महामान्दाराभ्याम्
mahāmāndārābhyām
|
महामान्दारेभ्यः
mahāmāndārebhyaḥ
|
Genitive |
महामान्दारस्य
mahāmāndārasya
|
महामान्दारयोः
mahāmāndārayoḥ
|
महामान्दाराणाम्
mahāmāndārāṇām
|
Locative |
महामान्दारे
mahāmāndāre
|
महामान्दारयोः
mahāmāndārayoḥ
|
महामान्दारेषु
mahāmāndāreṣu
|