Sanskrit tools

Sanskrit declension


Declension of महामान्य mahāmānya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामान्यः mahāmānyaḥ
महामान्यौ mahāmānyau
महामान्याः mahāmānyāḥ
Vocative महामान्य mahāmānya
महामान्यौ mahāmānyau
महामान्याः mahāmānyāḥ
Accusative महामान्यम् mahāmānyam
महामान्यौ mahāmānyau
महामान्यान् mahāmānyān
Instrumental महामान्येन mahāmānyena
महामान्याभ्याम् mahāmānyābhyām
महामान्यैः mahāmānyaiḥ
Dative महामान्याय mahāmānyāya
महामान्याभ्याम् mahāmānyābhyām
महामान्येभ्यः mahāmānyebhyaḥ
Ablative महामान्यात् mahāmānyāt
महामान्याभ्याम् mahāmānyābhyām
महामान्येभ्यः mahāmānyebhyaḥ
Genitive महामान्यस्य mahāmānyasya
महामान्ययोः mahāmānyayoḥ
महामान्यानाम् mahāmānyānām
Locative महामान्ये mahāmānye
महामान्ययोः mahāmānyayoḥ
महामान्येषु mahāmānyeṣu