Sanskrit tools

Sanskrit declension


Declension of महामान्या mahāmānyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामान्या mahāmānyā
महामान्ये mahāmānye
महामान्याः mahāmānyāḥ
Vocative महामान्ये mahāmānye
महामान्ये mahāmānye
महामान्याः mahāmānyāḥ
Accusative महामान्याम् mahāmānyām
महामान्ये mahāmānye
महामान्याः mahāmānyāḥ
Instrumental महामान्यया mahāmānyayā
महामान्याभ्याम् mahāmānyābhyām
महामान्याभिः mahāmānyābhiḥ
Dative महामान्यायै mahāmānyāyai
महामान्याभ्याम् mahāmānyābhyām
महामान्याभ्यः mahāmānyābhyaḥ
Ablative महामान्यायाः mahāmānyāyāḥ
महामान्याभ्याम् mahāmānyābhyām
महामान्याभ्यः mahāmānyābhyaḥ
Genitive महामान्यायाः mahāmānyāyāḥ
महामान्ययोः mahāmānyayoḥ
महामान्यानाम् mahāmānyānām
Locative महामान्यायाम् mahāmānyāyām
महामान्ययोः mahāmānyayoḥ
महामान्यासु mahāmānyāsu