Sanskrit tools

Sanskrit declension


Declension of महामाय mahāmāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामायः mahāmāyaḥ
महामायौ mahāmāyau
महामायाः mahāmāyāḥ
Vocative महामाय mahāmāya
महामायौ mahāmāyau
महामायाः mahāmāyāḥ
Accusative महामायम् mahāmāyam
महामायौ mahāmāyau
महामायान् mahāmāyān
Instrumental महामायेन mahāmāyena
महामायाभ्याम् mahāmāyābhyām
महामायैः mahāmāyaiḥ
Dative महामायाय mahāmāyāya
महामायाभ्याम् mahāmāyābhyām
महामायेभ्यः mahāmāyebhyaḥ
Ablative महामायात् mahāmāyāt
महामायाभ्याम् mahāmāyābhyām
महामायेभ्यः mahāmāyebhyaḥ
Genitive महामायस्य mahāmāyasya
महामाययोः mahāmāyayoḥ
महामायानाम् mahāmāyānām
Locative महामाये mahāmāye
महामाययोः mahāmāyayoḥ
महामायेषु mahāmāyeṣu