Sanskrit tools

Sanskrit declension


Declension of महामाया mahāmāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामाया mahāmāyā
महामाये mahāmāye
महामायाः mahāmāyāḥ
Vocative महामाये mahāmāye
महामाये mahāmāye
महामायाः mahāmāyāḥ
Accusative महामायाम् mahāmāyām
महामाये mahāmāye
महामायाः mahāmāyāḥ
Instrumental महामायया mahāmāyayā
महामायाभ्याम् mahāmāyābhyām
महामायाभिः mahāmāyābhiḥ
Dative महामायायै mahāmāyāyai
महामायाभ्याम् mahāmāyābhyām
महामायाभ्यः mahāmāyābhyaḥ
Ablative महामायायाः mahāmāyāyāḥ
महामायाभ्याम् mahāmāyābhyām
महामायाभ्यः mahāmāyābhyaḥ
Genitive महामायायाः mahāmāyāyāḥ
महामाययोः mahāmāyayoḥ
महामायानाम् mahāmāyānām
Locative महामायायाम् mahāmāyāyām
महामाययोः mahāmāyayoḥ
महामायासु mahāmāyāsu