Singular | Dual | Plural | |
Nominative |
महामाया
mahāmāyā |
महामाये
mahāmāye |
महामायाः
mahāmāyāḥ |
Vocative |
महामाये
mahāmāye |
महामाये
mahāmāye |
महामायाः
mahāmāyāḥ |
Accusative |
महामायाम्
mahāmāyām |
महामाये
mahāmāye |
महामायाः
mahāmāyāḥ |
Instrumental |
महामायया
mahāmāyayā |
महामायाभ्याम्
mahāmāyābhyām |
महामायाभिः
mahāmāyābhiḥ |
Dative |
महामायायै
mahāmāyāyai |
महामायाभ्याम्
mahāmāyābhyām |
महामायाभ्यः
mahāmāyābhyaḥ |
Ablative |
महामायायाः
mahāmāyāyāḥ |
महामायाभ्याम्
mahāmāyābhyām |
महामायाभ्यः
mahāmāyābhyaḥ |
Genitive |
महामायायाः
mahāmāyāyāḥ |
महामाययोः
mahāmāyayoḥ |
महामायानाम्
mahāmāyānām |
Locative |
महामायायाम्
mahāmāyāyām |
महामाययोः
mahāmāyayoḥ |
महामायासु
mahāmāyāsu |