Sanskrit tools

Sanskrit declension


Declension of महासौख्य mahāsaukhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महासौख्यः mahāsaukhyaḥ
महासौख्यौ mahāsaukhyau
महासौख्याः mahāsaukhyāḥ
Vocative महासौख्य mahāsaukhya
महासौख्यौ mahāsaukhyau
महासौख्याः mahāsaukhyāḥ
Accusative महासौख्यम् mahāsaukhyam
महासौख्यौ mahāsaukhyau
महासौख्यान् mahāsaukhyān
Instrumental महासौख्येन mahāsaukhyena
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्यैः mahāsaukhyaiḥ
Dative महासौख्याय mahāsaukhyāya
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्येभ्यः mahāsaukhyebhyaḥ
Ablative महासौख्यात् mahāsaukhyāt
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्येभ्यः mahāsaukhyebhyaḥ
Genitive महासौख्यस्य mahāsaukhyasya
महासौख्ययोः mahāsaukhyayoḥ
महासौख्यानाम् mahāsaukhyānām
Locative महासौख्ये mahāsaukhye
महासौख्ययोः mahāsaukhyayoḥ
महासौख्येषु mahāsaukhyeṣu