| Singular | Dual | Plural |
Nominative |
महासौख्यः
mahāsaukhyaḥ
|
महासौख्यौ
mahāsaukhyau
|
महासौख्याः
mahāsaukhyāḥ
|
Vocative |
महासौख्य
mahāsaukhya
|
महासौख्यौ
mahāsaukhyau
|
महासौख्याः
mahāsaukhyāḥ
|
Accusative |
महासौख्यम्
mahāsaukhyam
|
महासौख्यौ
mahāsaukhyau
|
महासौख्यान्
mahāsaukhyān
|
Instrumental |
महासौख्येन
mahāsaukhyena
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्यैः
mahāsaukhyaiḥ
|
Dative |
महासौख्याय
mahāsaukhyāya
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्येभ्यः
mahāsaukhyebhyaḥ
|
Ablative |
महासौख्यात्
mahāsaukhyāt
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्येभ्यः
mahāsaukhyebhyaḥ
|
Genitive |
महासौख्यस्य
mahāsaukhyasya
|
महासौख्ययोः
mahāsaukhyayoḥ
|
महासौख्यानाम्
mahāsaukhyānām
|
Locative |
महासौख्ये
mahāsaukhye
|
महासौख्ययोः
mahāsaukhyayoḥ
|
महासौख्येषु
mahāsaukhyeṣu
|