Sanskrit tools

Sanskrit declension


Declension of महास्कन्धा mahāskandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्कन्धा mahāskandhā
महास्कन्धे mahāskandhe
महास्कन्धाः mahāskandhāḥ
Vocative महास्कन्धे mahāskandhe
महास्कन्धे mahāskandhe
महास्कन्धाः mahāskandhāḥ
Accusative महास्कन्धाम् mahāskandhām
महास्कन्धे mahāskandhe
महास्कन्धाः mahāskandhāḥ
Instrumental महास्कन्धया mahāskandhayā
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धाभिः mahāskandhābhiḥ
Dative महास्कन्धायै mahāskandhāyai
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धाभ्यः mahāskandhābhyaḥ
Ablative महास्कन्धायाः mahāskandhāyāḥ
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धाभ्यः mahāskandhābhyaḥ
Genitive महास्कन्धायाः mahāskandhāyāḥ
महास्कन्धयोः mahāskandhayoḥ
महास्कन्धानाम् mahāskandhānām
Locative महास्कन्धायाम् mahāskandhāyām
महास्कन्धयोः mahāskandhayoḥ
महास्कन्धासु mahāskandhāsu