| Singular | Dual | Plural |
Nominative |
महास्कन्धा
mahāskandhā
|
महास्कन्धे
mahāskandhe
|
महास्कन्धाः
mahāskandhāḥ
|
Vocative |
महास्कन्धे
mahāskandhe
|
महास्कन्धे
mahāskandhe
|
महास्कन्धाः
mahāskandhāḥ
|
Accusative |
महास्कन्धाम्
mahāskandhām
|
महास्कन्धे
mahāskandhe
|
महास्कन्धाः
mahāskandhāḥ
|
Instrumental |
महास्कन्धया
mahāskandhayā
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धाभिः
mahāskandhābhiḥ
|
Dative |
महास्कन्धायै
mahāskandhāyai
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धाभ्यः
mahāskandhābhyaḥ
|
Ablative |
महास्कन्धायाः
mahāskandhāyāḥ
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धाभ्यः
mahāskandhābhyaḥ
|
Genitive |
महास्कन्धायाः
mahāskandhāyāḥ
|
महास्कन्धयोः
mahāskandhayoḥ
|
महास्कन्धानाम्
mahāskandhānām
|
Locative |
महास्कन्धायाम्
mahāskandhāyām
|
महास्कन्धयोः
mahāskandhayoḥ
|
महास्कन्धासु
mahāskandhāsu
|