Sanskrit tools

Sanskrit declension


Declension of महास्तोमा mahāstomā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्तोमा mahāstomā
महास्तोमे mahāstome
महास्तोमाः mahāstomāḥ
Vocative महास्तोमे mahāstome
महास्तोमे mahāstome
महास्तोमाः mahāstomāḥ
Accusative महास्तोमाम् mahāstomām
महास्तोमे mahāstome
महास्तोमाः mahāstomāḥ
Instrumental महास्तोमया mahāstomayā
महास्तोमाभ्याम् mahāstomābhyām
महास्तोमाभिः mahāstomābhiḥ
Dative महास्तोमायै mahāstomāyai
महास्तोमाभ्याम् mahāstomābhyām
महास्तोमाभ्यः mahāstomābhyaḥ
Ablative महास्तोमायाः mahāstomāyāḥ
महास्तोमाभ्याम् mahāstomābhyām
महास्तोमाभ्यः mahāstomābhyaḥ
Genitive महास्तोमायाः mahāstomāyāḥ
महास्तोमयोः mahāstomayoḥ
महास्तोमानाम् mahāstomānām
Locative महास्तोमायाम् mahāstomāyām
महास्तोमयोः mahāstomayoḥ
महास्तोमासु mahāstomāsu