| Singular | Dual | Plural |
Nominative |
महास्थामप्राप्तः
mahāsthāmaprāptaḥ
|
महास्थामप्राप्तौ
mahāsthāmaprāptau
|
महास्थामप्राप्ताः
mahāsthāmaprāptāḥ
|
Vocative |
महास्थामप्राप्त
mahāsthāmaprāpta
|
महास्थामप्राप्तौ
mahāsthāmaprāptau
|
महास्थामप्राप्ताः
mahāsthāmaprāptāḥ
|
Accusative |
महास्थामप्राप्तम्
mahāsthāmaprāptam
|
महास्थामप्राप्तौ
mahāsthāmaprāptau
|
महास्थामप्राप्तान्
mahāsthāmaprāptān
|
Instrumental |
महास्थामप्राप्तेन
mahāsthāmaprāptena
|
महास्थामप्राप्ताभ्याम्
mahāsthāmaprāptābhyām
|
महास्थामप्राप्तैः
mahāsthāmaprāptaiḥ
|
Dative |
महास्थामप्राप्ताय
mahāsthāmaprāptāya
|
महास्थामप्राप्ताभ्याम्
mahāsthāmaprāptābhyām
|
महास्थामप्राप्तेभ्यः
mahāsthāmaprāptebhyaḥ
|
Ablative |
महास्थामप्राप्तात्
mahāsthāmaprāptāt
|
महास्थामप्राप्ताभ्याम्
mahāsthāmaprāptābhyām
|
महास्थामप्राप्तेभ्यः
mahāsthāmaprāptebhyaḥ
|
Genitive |
महास्थामप्राप्तस्य
mahāsthāmaprāptasya
|
महास्थामप्राप्तयोः
mahāsthāmaprāptayoḥ
|
महास्थामप्राप्तानाम्
mahāsthāmaprāptānām
|
Locative |
महास्थामप्राप्ते
mahāsthāmaprāpte
|
महास्थामप्राप्तयोः
mahāsthāmaprāptayoḥ
|
महास्थामप्राप्तेषु
mahāsthāmaprāpteṣu
|