| Singular | Dual | Plural |
Nominative |
महास्थालम्
mahāsthālam
|
महास्थाले
mahāsthāle
|
महास्थालानि
mahāsthālāni
|
Vocative |
महास्थाल
mahāsthāla
|
महास्थाले
mahāsthāle
|
महास्थालानि
mahāsthālāni
|
Accusative |
महास्थालम्
mahāsthālam
|
महास्थाले
mahāsthāle
|
महास्थालानि
mahāsthālāni
|
Instrumental |
महास्थालेन
mahāsthālena
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालैः
mahāsthālaiḥ
|
Dative |
महास्थालाय
mahāsthālāya
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालेभ्यः
mahāsthālebhyaḥ
|
Ablative |
महास्थालात्
mahāsthālāt
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालेभ्यः
mahāsthālebhyaḥ
|
Genitive |
महास्थालस्य
mahāsthālasya
|
महास्थालयोः
mahāsthālayoḥ
|
महास्थालानाम्
mahāsthālānām
|
Locative |
महास्थाले
mahāsthāle
|
महास्थालयोः
mahāsthālayoḥ
|
महास्थालेषु
mahāsthāleṣu
|