Sanskrit tools

Sanskrit declension


Declension of महास्य mahāsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्यम् mahāsyam
महास्ये mahāsye
महास्यानि mahāsyāni
Vocative महास्य mahāsya
महास्ये mahāsye
महास्यानि mahāsyāni
Accusative महास्यम् mahāsyam
महास्ये mahāsye
महास्यानि mahāsyāni
Instrumental महास्येन mahāsyena
महास्याभ्याम् mahāsyābhyām
महास्यैः mahāsyaiḥ
Dative महास्याय mahāsyāya
महास्याभ्याम् mahāsyābhyām
महास्येभ्यः mahāsyebhyaḥ
Ablative महास्यात् mahāsyāt
महास्याभ्याम् mahāsyābhyām
महास्येभ्यः mahāsyebhyaḥ
Genitive महास्यस्य mahāsyasya
महास्ययोः mahāsyayoḥ
महास्यानाम् mahāsyānām
Locative महास्ये mahāsye
महास्ययोः mahāsyayoḥ
महास्येषु mahāsyeṣu