Sanskrit tools

Sanskrit declension


Declension of महास्वाद mahāsvāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वादम् mahāsvādam
महास्वादे mahāsvāde
महास्वादानि mahāsvādāni
Vocative महास्वाद mahāsvāda
महास्वादे mahāsvāde
महास्वादानि mahāsvādāni
Accusative महास्वादम् mahāsvādam
महास्वादे mahāsvāde
महास्वादानि mahāsvādāni
Instrumental महास्वादेन mahāsvādena
महास्वादाभ्याम् mahāsvādābhyām
महास्वादैः mahāsvādaiḥ
Dative महास्वादाय mahāsvādāya
महास्वादाभ्याम् mahāsvādābhyām
महास्वादेभ्यः mahāsvādebhyaḥ
Ablative महास्वादात् mahāsvādāt
महास्वादाभ्याम् mahāsvādābhyām
महास्वादेभ्यः mahāsvādebhyaḥ
Genitive महास्वादस्य mahāsvādasya
महास्वादयोः mahāsvādayoḥ
महास्वादानाम् mahāsvādānām
Locative महास्वादे mahāsvāde
महास्वादयोः mahāsvādayoḥ
महास्वादेषु mahāsvādeṣu