Sanskrit tools

Sanskrit declension


Declension of महाहनु mahāhanu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाहनुः mahāhanuḥ
महाहनू mahāhanū
महाहनवः mahāhanavaḥ
Vocative महाहनो mahāhano
महाहनू mahāhanū
महाहनवः mahāhanavaḥ
Accusative महाहनुम् mahāhanum
महाहनू mahāhanū
महाहनूः mahāhanūḥ
Instrumental महाहन्वा mahāhanvā
महाहनुभ्याम् mahāhanubhyām
महाहनुभिः mahāhanubhiḥ
Dative महाहनवे mahāhanave
महाहन्वै mahāhanvai
महाहनुभ्याम् mahāhanubhyām
महाहनुभ्यः mahāhanubhyaḥ
Ablative महाहनोः mahāhanoḥ
महाहन्वाः mahāhanvāḥ
महाहनुभ्याम् mahāhanubhyām
महाहनुभ्यः mahāhanubhyaḥ
Genitive महाहनोः mahāhanoḥ
महाहन्वाः mahāhanvāḥ
महाहन्वोः mahāhanvoḥ
महाहनूनाम् mahāhanūnām
Locative महाहनौ mahāhanau
महाहन्वाम् mahāhanvām
महाहन्वोः mahāhanvoḥ
महाहनुषु mahāhanuṣu