Sanskrit tools

Sanskrit declension


Declension of महाहन्वी mahāhanvī, f.

Reference(s): Müller p. 107, §227 - .
SingularDualPlural
Nominative महाहन्वी mahāhanvī
महाहन्व्यौ mahāhanvyau
महाहन्व्यः mahāhanvyaḥ
Vocative महाहन्वि mahāhanvi
महाहन्व्यौ mahāhanvyau
महाहन्व्यः mahāhanvyaḥ
Accusative महाहन्वीम् mahāhanvīm
महाहन्व्यौ mahāhanvyau
महाहन्वीन् mahāhanvīn
Instrumental महाहन्व्या mahāhanvyā
महाहन्वीभ्याम् mahāhanvībhyām
महाहन्वीभिः mahāhanvībhiḥ
Dative महाहन्व्यै mahāhanvyai
महाहन्वीभ्याम् mahāhanvībhyām
महाहन्वीभ्यः mahāhanvībhyaḥ
Ablative महाहन्व्याः mahāhanvyāḥ
महाहन्वीभ्याम् mahāhanvībhyām
महाहन्वीभ्यः mahāhanvībhyaḥ
Genitive महाहन्व्याः mahāhanvyāḥ
महाहन्व्योः mahāhanvyoḥ
महाहन्वीनाम् mahāhanvīnām
Locative महाहन्व्याम् mahāhanvyām
महाहन्व्योः mahāhanvyoḥ
महाहन्वीषु mahāhanvīṣu