| Singular | Dual | Plural |
Nominative |
महाहर्म्यम्
mahāharmyam
|
महाहर्म्ये
mahāharmye
|
महाहर्म्याणि
mahāharmyāṇi
|
Vocative |
महाहर्म्य
mahāharmya
|
महाहर्म्ये
mahāharmye
|
महाहर्म्याणि
mahāharmyāṇi
|
Accusative |
महाहर्म्यम्
mahāharmyam
|
महाहर्म्ये
mahāharmye
|
महाहर्म्याणि
mahāharmyāṇi
|
Instrumental |
महाहर्म्येण
mahāharmyeṇa
|
महाहर्म्याभ्याम्
mahāharmyābhyām
|
महाहर्म्यैः
mahāharmyaiḥ
|
Dative |
महाहर्म्याय
mahāharmyāya
|
महाहर्म्याभ्याम्
mahāharmyābhyām
|
महाहर्म्येभ्यः
mahāharmyebhyaḥ
|
Ablative |
महाहर्म्यात्
mahāharmyāt
|
महाहर्म्याभ्याम्
mahāharmyābhyām
|
महाहर्म्येभ्यः
mahāharmyebhyaḥ
|
Genitive |
महाहर्म्यस्य
mahāharmyasya
|
महाहर्म्ययोः
mahāharmyayoḥ
|
महाहर्म्याणाम्
mahāharmyāṇām
|
Locative |
महाहर्म्ये
mahāharmye
|
महाहर्म्ययोः
mahāharmyayoḥ
|
महाहर्म्येषु
mahāharmyeṣu
|