Sanskrit tools

Sanskrit declension


Declension of महाहर्म्य mahāharmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाहर्म्यम् mahāharmyam
महाहर्म्ये mahāharmye
महाहर्म्याणि mahāharmyāṇi
Vocative महाहर्म्य mahāharmya
महाहर्म्ये mahāharmye
महाहर्म्याणि mahāharmyāṇi
Accusative महाहर्म्यम् mahāharmyam
महाहर्म्ये mahāharmye
महाहर्म्याणि mahāharmyāṇi
Instrumental महाहर्म्येण mahāharmyeṇa
महाहर्म्याभ्याम् mahāharmyābhyām
महाहर्म्यैः mahāharmyaiḥ
Dative महाहर्म्याय mahāharmyāya
महाहर्म्याभ्याम् mahāharmyābhyām
महाहर्म्येभ्यः mahāharmyebhyaḥ
Ablative महाहर्म्यात् mahāharmyāt
महाहर्म्याभ्याम् mahāharmyābhyām
महाहर्म्येभ्यः mahāharmyebhyaḥ
Genitive महाहर्म्यस्य mahāharmyasya
महाहर्म्ययोः mahāharmyayoḥ
महाहर्म्याणाम् mahāharmyāṇām
Locative महाहर्म्ये mahāharmye
महाहर्म्ययोः mahāharmyayoḥ
महाहर्म्येषु mahāharmyeṣu