Singular | Dual | Plural | |
Nominative |
महाहवः
mahāhavaḥ |
महाहवौ
mahāhavau |
महाहवाः
mahāhavāḥ |
Vocative |
महाहव
mahāhava |
महाहवौ
mahāhavau |
महाहवाः
mahāhavāḥ |
Accusative |
महाहवम्
mahāhavam |
महाहवौ
mahāhavau |
महाहवान्
mahāhavān |
Instrumental |
महाहवेन
mahāhavena |
महाहवाभ्याम्
mahāhavābhyām |
महाहवैः
mahāhavaiḥ |
Dative |
महाहवाय
mahāhavāya |
महाहवाभ्याम्
mahāhavābhyām |
महाहवेभ्यः
mahāhavebhyaḥ |
Ablative |
महाहवात्
mahāhavāt |
महाहवाभ्याम्
mahāhavābhyām |
महाहवेभ्यः
mahāhavebhyaḥ |
Genitive |
महाहवस्य
mahāhavasya |
महाहवयोः
mahāhavayoḥ |
महाहवानाम्
mahāhavānām |
Locative |
महाहवे
mahāhave |
महाहवयोः
mahāhavayoḥ |
महाहवेषु
mahāhaveṣu |