Singular | Dual | Plural | |
Nominative |
महाहविः
mahāhaviḥ |
महाहविषी
mahāhaviṣī |
महाहवींषि
mahāhavīṁṣi |
Vocative |
महाहविः
mahāhaviḥ |
महाहविषी
mahāhaviṣī |
महाहवींषि
mahāhavīṁṣi |
Accusative |
महाहविः
mahāhaviḥ |
महाहविषी
mahāhaviṣī |
महाहवींषि
mahāhavīṁṣi |
Instrumental |
महाहविषा
mahāhaviṣā |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भिः
mahāhavirbhiḥ |
Dative |
महाहविषे
mahāhaviṣe |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भ्यः
mahāhavirbhyaḥ |
Ablative |
महाहविषः
mahāhaviṣaḥ |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भ्यः
mahāhavirbhyaḥ |
Genitive |
महाहविषः
mahāhaviṣaḥ |
महाहविषोः
mahāhaviṣoḥ |
महाहविषाम्
mahāhaviṣām |
Locative |
महाहविषि
mahāhaviṣi |
महाहविषोः
mahāhaviṣoḥ |
महाहविःषु
mahāhaviḥṣu महाहविष्षु mahāhaviṣṣu |