Sanskrit tools

Sanskrit declension


Declension of महाहस्ता mahāhastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाहस्ता mahāhastā
महाहस्ते mahāhaste
महाहस्ताः mahāhastāḥ
Vocative महाहस्ते mahāhaste
महाहस्ते mahāhaste
महाहस्ताः mahāhastāḥ
Accusative महाहस्ताम् mahāhastām
महाहस्ते mahāhaste
महाहस्ताः mahāhastāḥ
Instrumental महाहस्तया mahāhastayā
महाहस्ताभ्याम् mahāhastābhyām
महाहस्ताभिः mahāhastābhiḥ
Dative महाहस्तायै mahāhastāyai
महाहस्ताभ्याम् mahāhastābhyām
महाहस्ताभ्यः mahāhastābhyaḥ
Ablative महाहस्तायाः mahāhastāyāḥ
महाहस्ताभ्याम् mahāhastābhyām
महाहस्ताभ्यः mahāhastābhyaḥ
Genitive महाहस्तायाः mahāhastāyāḥ
महाहस्तयोः mahāhastayoḥ
महाहस्तानाम् mahāhastānām
Locative महाहस्तायाम् mahāhastāyām
महाहस्तयोः mahāhastayoḥ
महाहस्तासु mahāhastāsu