| Singular | Dual | Plural |
Nominative |
महाहस्ता
mahāhastā
|
महाहस्ते
mahāhaste
|
महाहस्ताः
mahāhastāḥ
|
Vocative |
महाहस्ते
mahāhaste
|
महाहस्ते
mahāhaste
|
महाहस्ताः
mahāhastāḥ
|
Accusative |
महाहस्ताम्
mahāhastām
|
महाहस्ते
mahāhaste
|
महाहस्ताः
mahāhastāḥ
|
Instrumental |
महाहस्तया
mahāhastayā
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्ताभिः
mahāhastābhiḥ
|
Dative |
महाहस्तायै
mahāhastāyai
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्ताभ्यः
mahāhastābhyaḥ
|
Ablative |
महाहस्तायाः
mahāhastāyāḥ
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्ताभ्यः
mahāhastābhyaḥ
|
Genitive |
महाहस्तायाः
mahāhastāyāḥ
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तानाम्
mahāhastānām
|
Locative |
महाहस्तायाम्
mahāhastāyām
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तासु
mahāhastāsu
|