Sanskrit tools

Sanskrit declension


Declension of महाहिशयन mahāhiśayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाहिशयनम् mahāhiśayanam
महाहिशयने mahāhiśayane
महाहिशयनानि mahāhiśayanāni
Vocative महाहिशयन mahāhiśayana
महाहिशयने mahāhiśayane
महाहिशयनानि mahāhiśayanāni
Accusative महाहिशयनम् mahāhiśayanam
महाहिशयने mahāhiśayane
महाहिशयनानि mahāhiśayanāni
Instrumental महाहिशयनेन mahāhiśayanena
महाहिशयनाभ्याम् mahāhiśayanābhyām
महाहिशयनैः mahāhiśayanaiḥ
Dative महाहिशयनाय mahāhiśayanāya
महाहिशयनाभ्याम् mahāhiśayanābhyām
महाहिशयनेभ्यः mahāhiśayanebhyaḥ
Ablative महाहिशयनात् mahāhiśayanāt
महाहिशयनाभ्याम् mahāhiśayanābhyām
महाहिशयनेभ्यः mahāhiśayanebhyaḥ
Genitive महाहिशयनस्य mahāhiśayanasya
महाहिशयनयोः mahāhiśayanayoḥ
महाहिशयनानाम् mahāhiśayanānām
Locative महाहिशयने mahāhiśayane
महाहिशयनयोः mahāhiśayanayoḥ
महाहिशयनेषु mahāhiśayaneṣu