| Singular | Dual | Plural |
Nominative |
महाह्रस्वा
mahāhrasvā
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Vocative |
महाह्रस्वे
mahāhrasve
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Accusative |
महाह्रस्वाम्
mahāhrasvām
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Instrumental |
महाह्रस्वया
mahāhrasvayā
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभिः
mahāhrasvābhiḥ
|
Dative |
महाह्रस्वायै
mahāhrasvāyai
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभ्यः
mahāhrasvābhyaḥ
|
Ablative |
महाह्रस्वायाः
mahāhrasvāyāḥ
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभ्यः
mahāhrasvābhyaḥ
|
Genitive |
महाह्रस्वायाः
mahāhrasvāyāḥ
|
महाह्रस्वयोः
mahāhrasvayoḥ
|
महाह्रस्वानाम्
mahāhrasvānām
|
Locative |
महाह्रस्वायाम्
mahāhrasvāyām
|
महाह्रस्वयोः
mahāhrasvayoḥ
|
महाह्रस्वासु
mahāhrasvāsu
|