Singular | Dual | Plural | |
Nominative |
महेच्छः
mahecchaḥ |
महेच्छौ
mahecchau |
महेच्छाः
mahecchāḥ |
Vocative |
महेच्छ
maheccha |
महेच्छौ
mahecchau |
महेच्छाः
mahecchāḥ |
Accusative |
महेच्छम्
maheccham |
महेच्छौ
mahecchau |
महेच्छान्
mahecchān |
Instrumental |
महेच्छेन
mahecchena |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छैः
mahecchaiḥ |
Dative |
महेच्छाय
mahecchāya |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छेभ्यः
mahecchebhyaḥ |
Ablative |
महेच्छात्
mahecchāt |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छेभ्यः
mahecchebhyaḥ |
Genitive |
महेच्छस्य
mahecchasya |
महेच्छयोः
mahecchayoḥ |
महेच्छानाम्
mahecchānām |
Locative |
महेच्छे
mahecche |
महेच्छयोः
mahecchayoḥ |
महेच्छेषु
maheccheṣu |