| Singular | Dual | Plural |
Nominative |
महेच्छता
mahecchatā
|
महेच्छते
mahecchate
|
महेच्छताः
mahecchatāḥ
|
Vocative |
महेच्छते
mahecchate
|
महेच्छते
mahecchate
|
महेच्छताः
mahecchatāḥ
|
Accusative |
महेच्छताम्
mahecchatām
|
महेच्छते
mahecchate
|
महेच्छताः
mahecchatāḥ
|
Instrumental |
महेच्छतया
mahecchatayā
|
महेच्छताभ्याम्
mahecchatābhyām
|
महेच्छताभिः
mahecchatābhiḥ
|
Dative |
महेच्छतायै
mahecchatāyai
|
महेच्छताभ्याम्
mahecchatābhyām
|
महेच्छताभ्यः
mahecchatābhyaḥ
|
Ablative |
महेच्छतायाः
mahecchatāyāḥ
|
महेच्छताभ्याम्
mahecchatābhyām
|
महेच्छताभ्यः
mahecchatābhyaḥ
|
Genitive |
महेच्छतायाः
mahecchatāyāḥ
|
महेच्छतयोः
mahecchatayoḥ
|
महेच्छतानाम्
mahecchatānām
|
Locative |
महेच्छतायाम्
mahecchatāyām
|
महेच्छतयोः
mahecchatayoḥ
|
महेच्छतासु
mahecchatāsu
|