Sanskrit tools

Sanskrit declension


Declension of महेच्छता mahecchatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेच्छता mahecchatā
महेच्छते mahecchate
महेच्छताः mahecchatāḥ
Vocative महेच्छते mahecchate
महेच्छते mahecchate
महेच्छताः mahecchatāḥ
Accusative महेच्छताम् mahecchatām
महेच्छते mahecchate
महेच्छताः mahecchatāḥ
Instrumental महेच्छतया mahecchatayā
महेच्छताभ्याम् mahecchatābhyām
महेच्छताभिः mahecchatābhiḥ
Dative महेच्छतायै mahecchatāyai
महेच्छताभ्याम् mahecchatābhyām
महेच्छताभ्यः mahecchatābhyaḥ
Ablative महेच्छतायाः mahecchatāyāḥ
महेच्छताभ्याम् mahecchatābhyām
महेच्छताभ्यः mahecchatābhyaḥ
Genitive महेच्छतायाः mahecchatāyāḥ
महेच्छतयोः mahecchatayoḥ
महेच्छतानाम् mahecchatānām
Locative महेच्छतायाम् mahecchatāyām
महेच्छतयोः mahecchatayoḥ
महेच्छतासु mahecchatāsu