Sanskrit tools

Sanskrit declension


Declension of महेन्द्र mahendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रः mahendraḥ
महेन्द्रौ mahendrau
महेन्द्राः mahendrāḥ
Vocative महेन्द्र mahendra
महेन्द्रौ mahendrau
महेन्द्राः mahendrāḥ
Accusative महेन्द्रम् mahendram
महेन्द्रौ mahendrau
महेन्द्रान् mahendrān
Instrumental महेन्द्रेण mahendreṇa
महेन्द्राभ्याम् mahendrābhyām
महेन्द्रैः mahendraiḥ
Dative महेन्द्राय mahendrāya
महेन्द्राभ्याम् mahendrābhyām
महेन्द्रेभ्यः mahendrebhyaḥ
Ablative महेन्द्रात् mahendrāt
महेन्द्राभ्याम् mahendrābhyām
महेन्द्रेभ्यः mahendrebhyaḥ
Genitive महेन्द्रस्य mahendrasya
महेन्द्रयोः mahendrayoḥ
महेन्द्राणाम् mahendrāṇām
Locative महेन्द्रे mahendre
महेन्द्रयोः mahendrayoḥ
महेन्द्रेषु mahendreṣu