Sanskrit tools

Sanskrit declension


Declension of महेन्द्रा mahendrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रा mahendrā
महेन्द्रे mahendre
महेन्द्राः mahendrāḥ
Vocative महेन्द्रे mahendre
महेन्द्रे mahendre
महेन्द्राः mahendrāḥ
Accusative महेन्द्राम् mahendrām
महेन्द्रे mahendre
महेन्द्राः mahendrāḥ
Instrumental महेन्द्रया mahendrayā
महेन्द्राभ्याम् mahendrābhyām
महेन्द्राभिः mahendrābhiḥ
Dative महेन्द्रायै mahendrāyai
महेन्द्राभ्याम् mahendrābhyām
महेन्द्राभ्यः mahendrābhyaḥ
Ablative महेन्द्रायाः mahendrāyāḥ
महेन्द्राभ्याम् mahendrābhyām
महेन्द्राभ्यः mahendrābhyaḥ
Genitive महेन्द्रायाः mahendrāyāḥ
महेन्द्रयोः mahendrayoḥ
महेन्द्राणाम् mahendrāṇām
Locative महेन्द्रायाम् mahendrāyām
महेन्द्रयोः mahendrayoḥ
महेन्द्रासु mahendrāsu