Sanskrit tools

Sanskrit declension


Declension of महेन्द्रपाल mahendrapāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रपालः mahendrapālaḥ
महेन्द्रपालौ mahendrapālau
महेन्द्रपालाः mahendrapālāḥ
Vocative महेन्द्रपाल mahendrapāla
महेन्द्रपालौ mahendrapālau
महेन्द्रपालाः mahendrapālāḥ
Accusative महेन्द्रपालम् mahendrapālam
महेन्द्रपालौ mahendrapālau
महेन्द्रपालान् mahendrapālān
Instrumental महेन्द्रपालेन mahendrapālena
महेन्द्रपालाभ्याम् mahendrapālābhyām
महेन्द्रपालैः mahendrapālaiḥ
Dative महेन्द्रपालाय mahendrapālāya
महेन्द्रपालाभ्याम् mahendrapālābhyām
महेन्द्रपालेभ्यः mahendrapālebhyaḥ
Ablative महेन्द्रपालात् mahendrapālāt
महेन्द्रपालाभ्याम् mahendrapālābhyām
महेन्द्रपालेभ्यः mahendrapālebhyaḥ
Genitive महेन्द्रपालस्य mahendrapālasya
महेन्द्रपालयोः mahendrapālayoḥ
महेन्द्रपालानाम् mahendrapālānām
Locative महेन्द्रपाले mahendrapāle
महेन्द्रपालयोः mahendrapālayoḥ
महेन्द्रपालेषु mahendrapāleṣu