| Singular | Dual | Plural |
Nominative |
महेन्द्रपालः
mahendrapālaḥ
|
महेन्द्रपालौ
mahendrapālau
|
महेन्द्रपालाः
mahendrapālāḥ
|
Vocative |
महेन्द्रपाल
mahendrapāla
|
महेन्द्रपालौ
mahendrapālau
|
महेन्द्रपालाः
mahendrapālāḥ
|
Accusative |
महेन्द्रपालम्
mahendrapālam
|
महेन्द्रपालौ
mahendrapālau
|
महेन्द्रपालान्
mahendrapālān
|
Instrumental |
महेन्द्रपालेन
mahendrapālena
|
महेन्द्रपालाभ्याम्
mahendrapālābhyām
|
महेन्द्रपालैः
mahendrapālaiḥ
|
Dative |
महेन्द्रपालाय
mahendrapālāya
|
महेन्द्रपालाभ्याम्
mahendrapālābhyām
|
महेन्द्रपालेभ्यः
mahendrapālebhyaḥ
|
Ablative |
महेन्द्रपालात्
mahendrapālāt
|
महेन्द्रपालाभ्याम्
mahendrapālābhyām
|
महेन्द्रपालेभ्यः
mahendrapālebhyaḥ
|
Genitive |
महेन्द्रपालस्य
mahendrapālasya
|
महेन्द्रपालयोः
mahendrapālayoḥ
|
महेन्द्रपालानाम्
mahendrapālānām
|
Locative |
महेन्द्रपाले
mahendrapāle
|
महेन्द्रपालयोः
mahendrapālayoḥ
|
महेन्द्रपालेषु
mahendrapāleṣu
|