Sanskrit tools

Sanskrit declension


Declension of महेन्द्राद्रि mahendrādri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्राद्रिः mahendrādriḥ
महेन्द्राद्री mahendrādrī
महेन्द्राद्रयः mahendrādrayaḥ
Vocative महेन्द्राद्रे mahendrādre
महेन्द्राद्री mahendrādrī
महेन्द्राद्रयः mahendrādrayaḥ
Accusative महेन्द्राद्रिम् mahendrādrim
महेन्द्राद्री mahendrādrī
महेन्द्राद्रीन् mahendrādrīn
Instrumental महेन्द्राद्रिणा mahendrādriṇā
महेन्द्राद्रिभ्याम् mahendrādribhyām
महेन्द्राद्रिभिः mahendrādribhiḥ
Dative महेन्द्राद्रये mahendrādraye
महेन्द्राद्रिभ्याम् mahendrādribhyām
महेन्द्राद्रिभ्यः mahendrādribhyaḥ
Ablative महेन्द्राद्रेः mahendrādreḥ
महेन्द्राद्रिभ्याम् mahendrādribhyām
महेन्द्राद्रिभ्यः mahendrādribhyaḥ
Genitive महेन्द्राद्रेः mahendrādreḥ
महेन्द्राद्र्योः mahendrādryoḥ
महेन्द्राद्रीणाम् mahendrādrīṇām
Locative महेन्द्राद्रौ mahendrādrau
महेन्द्राद्र्योः mahendrādryoḥ
महेन्द्राद्रिषु mahendrādriṣu