Sanskrit tools

Sanskrit declension


Declension of महेन्द्रिया mahendriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रिया mahendriyā
महेन्द्रिये mahendriye
महेन्द्रियाः mahendriyāḥ
Vocative महेन्द्रिये mahendriye
महेन्द्रिये mahendriye
महेन्द्रियाः mahendriyāḥ
Accusative महेन्द्रियाम् mahendriyām
महेन्द्रिये mahendriye
महेन्द्रियाः mahendriyāḥ
Instrumental महेन्द्रियया mahendriyayā
महेन्द्रियाभ्याम् mahendriyābhyām
महेन्द्रियाभिः mahendriyābhiḥ
Dative महेन्द्रियायै mahendriyāyai
महेन्द्रियाभ्याम् mahendriyābhyām
महेन्द्रियाभ्यः mahendriyābhyaḥ
Ablative महेन्द्रियायाः mahendriyāyāḥ
महेन्द्रियाभ्याम् mahendriyābhyām
महेन्द्रियाभ्यः mahendriyābhyaḥ
Genitive महेन्द्रियायाः mahendriyāyāḥ
महेन्द्रिययोः mahendriyayoḥ
महेन्द्रियाणाम् mahendriyāṇām
Locative महेन्द्रियायाम् mahendriyāyām
महेन्द्रिययोः mahendriyayoḥ
महेन्द्रियासु mahendriyāsu