Sanskrit tools

Sanskrit declension


Declension of महेन्द्रीय mahendrīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रीयः mahendrīyaḥ
महेन्द्रीयौ mahendrīyau
महेन्द्रीयाः mahendrīyāḥ
Vocative महेन्द्रीय mahendrīya
महेन्द्रीयौ mahendrīyau
महेन्द्रीयाः mahendrīyāḥ
Accusative महेन्द्रीयम् mahendrīyam
महेन्द्रीयौ mahendrīyau
महेन्द्रीयान् mahendrīyān
Instrumental महेन्द्रीयेण mahendrīyeṇa
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयैः mahendrīyaiḥ
Dative महेन्द्रीयाय mahendrīyāya
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयेभ्यः mahendrīyebhyaḥ
Ablative महेन्द्रीयात् mahendrīyāt
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयेभ्यः mahendrīyebhyaḥ
Genitive महेन्द्रीयस्य mahendrīyasya
महेन्द्रीययोः mahendrīyayoḥ
महेन्द्रीयाणाम् mahendrīyāṇām
Locative महेन्द्रीये mahendrīye
महेन्द्रीययोः mahendrīyayoḥ
महेन्द्रीयेषु mahendrīyeṣu