Sanskrit tools

Sanskrit declension


Declension of महेन्द्रीया mahendrīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रीया mahendrīyā
महेन्द्रीये mahendrīye
महेन्द्रीयाः mahendrīyāḥ
Vocative महेन्द्रीये mahendrīye
महेन्द्रीये mahendrīye
महेन्द्रीयाः mahendrīyāḥ
Accusative महेन्द्रीयाम् mahendrīyām
महेन्द्रीये mahendrīye
महेन्द्रीयाः mahendrīyāḥ
Instrumental महेन्द्रीयया mahendrīyayā
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयाभिः mahendrīyābhiḥ
Dative महेन्द्रीयायै mahendrīyāyai
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयाभ्यः mahendrīyābhyaḥ
Ablative महेन्द्रीयायाः mahendrīyāyāḥ
महेन्द्रीयाभ्याम् mahendrīyābhyām
महेन्द्रीयाभ्यः mahendrīyābhyaḥ
Genitive महेन्द्रीयायाः mahendrīyāyāḥ
महेन्द्रीययोः mahendrīyayoḥ
महेन्द्रीयाणाम् mahendrīyāṇām
Locative महेन्द्रीयायाम् mahendrīyāyām
महेन्द्रीययोः mahendrīyayoḥ
महेन्द्रीयासु mahendrīyāsu