Sanskrit tools

Sanskrit declension


Declension of महेन्द्रोत्सव mahendrotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रोत्सवः mahendrotsavaḥ
महेन्द्रोत्सवौ mahendrotsavau
महेन्द्रोत्सवाः mahendrotsavāḥ
Vocative महेन्द्रोत्सव mahendrotsava
महेन्द्रोत्सवौ mahendrotsavau
महेन्द्रोत्सवाः mahendrotsavāḥ
Accusative महेन्द्रोत्सवम् mahendrotsavam
महेन्द्रोत्सवौ mahendrotsavau
महेन्द्रोत्सवान् mahendrotsavān
Instrumental महेन्द्रोत्सवेन mahendrotsavena
महेन्द्रोत्सवाभ्याम् mahendrotsavābhyām
महेन्द्रोत्सवैः mahendrotsavaiḥ
Dative महेन्द्रोत्सवाय mahendrotsavāya
महेन्द्रोत्सवाभ्याम् mahendrotsavābhyām
महेन्द्रोत्सवेभ्यः mahendrotsavebhyaḥ
Ablative महेन्द्रोत्सवात् mahendrotsavāt
महेन्द्रोत्सवाभ्याम् mahendrotsavābhyām
महेन्द्रोत्सवेभ्यः mahendrotsavebhyaḥ
Genitive महेन्द्रोत्सवस्य mahendrotsavasya
महेन्द्रोत्सवयोः mahendrotsavayoḥ
महेन्द्रोत्सवानाम् mahendrotsavānām
Locative महेन्द्रोत्सवे mahendrotsave
महेन्द्रोत्सवयोः mahendrotsavayoḥ
महेन्द्रोत्सवेषु mahendrotsaveṣu