| Singular | Dual | Plural |
Nominative |
महेशनारायणः
maheśanārāyaṇaḥ
|
महेशनारायणौ
maheśanārāyaṇau
|
महेशनारायणाः
maheśanārāyaṇāḥ
|
Vocative |
महेशनारायण
maheśanārāyaṇa
|
महेशनारायणौ
maheśanārāyaṇau
|
महेशनारायणाः
maheśanārāyaṇāḥ
|
Accusative |
महेशनारायणम्
maheśanārāyaṇam
|
महेशनारायणौ
maheśanārāyaṇau
|
महेशनारायणान्
maheśanārāyaṇān
|
Instrumental |
महेशनारायणेन
maheśanārāyaṇena
|
महेशनारायणाभ्याम्
maheśanārāyaṇābhyām
|
महेशनारायणैः
maheśanārāyaṇaiḥ
|
Dative |
महेशनारायणाय
maheśanārāyaṇāya
|
महेशनारायणाभ्याम्
maheśanārāyaṇābhyām
|
महेशनारायणेभ्यः
maheśanārāyaṇebhyaḥ
|
Ablative |
महेशनारायणात्
maheśanārāyaṇāt
|
महेशनारायणाभ्याम्
maheśanārāyaṇābhyām
|
महेशनारायणेभ्यः
maheśanārāyaṇebhyaḥ
|
Genitive |
महेशनारायणस्य
maheśanārāyaṇasya
|
महेशनारायणयोः
maheśanārāyaṇayoḥ
|
महेशनारायणानाम्
maheśanārāyaṇānām
|
Locative |
महेशनारायणे
maheśanārāyaṇe
|
महेशनारायणयोः
maheśanārāyaṇayoḥ
|
महेशनारायणेषु
maheśanārāyaṇeṣu
|